Original

नारदस्य वचः श्रुत्वा राजा वचनमब्रवीत् ।देवानामन्त्र्य धर्मात्मा स्वपक्षांश्चैव पार्थिवान् ॥ २८ ॥

Segmented

नारदस्य वचः श्रुत्वा राजा वचनम् अब्रवीत् देवान् आमन्त्र्य धर्म-आत्मा स्व-पक्षान् च एव पार्थिवान्

Analysis

Word Lemma Parse
नारदस्य नारद pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
देवान् देव pos=n,g=m,c=2,n=p
आमन्त्र्य आमन्त्रय् pos=vi
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
पक्षान् पक्ष pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p