Original

लोकानावृत्य यशसा तेजसा वृत्तसंपदा ।स्वशरीरेण संप्राप्तं नान्यं शुश्रुम पाण्डवात् ॥ २७ ॥

Segmented

लोकान् आवृत्य यशसा तेजसा वृत्त-संपदा स्व-शरीरेण सम्प्राप्तम् न अन्यम् शुश्रुम पाण्डवात्

Analysis

Word Lemma Parse
लोकान् लोक pos=n,g=m,c=2,n=p
आवृत्य आवृ pos=vi
यशसा यशस् pos=n,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
वृत्त वृत्त pos=n,comp=y
संपदा सम्पद् pos=n,g=f,c=3,n=s
स्व स्व pos=a,comp=y
शरीरेण शरीर pos=n,g=n,c=3,n=s
सम्प्राप्तम् सम्प्राप् pos=va,g=m,c=2,n=s,f=part
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
शुश्रुम श्रु pos=v,p=1,n=p,l=lit
पाण्डवात् पाण्डव pos=n,g=m,c=5,n=s