Original

येऽपि राजर्षयः सर्वे ते चापि समुपस्थिताः ।कीर्तिं प्रच्छाद्य तेषां वै कुरुराजोऽधितिष्ठति ॥ २६ ॥

Segmented

ये ऽपि राज-ऋषयः सर्वे ते च अपि समुपस्थिताः कीर्तिम् प्रच्छाद्य तेषाम् वै कुरु-राजः ऽधितिष्ठति

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
राज राजन् pos=n,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
समुपस्थिताः समुपस्था pos=va,g=m,c=1,n=p,f=part
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
प्रच्छाद्य प्रच्छादय् pos=vi
तेषाम् तद् pos=n,g=m,c=6,n=p
वै वै pos=i
कुरु कुरु pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
ऽधितिष्ठति अधिष्ठा pos=v,p=3,n=s,l=lat