Original

स तं रथं समास्थाय राजा कुरुकुलोद्वहः ।ऊर्ध्वमाचक्रमे शीघ्रं तेजसावृत्य रोदसी ॥ २४ ॥

Segmented

स तम् रथम् समास्थाय राजा कुरु-कुल-उद्वहः ऊर्ध्वम् आचक्रमे शीघ्रम् तेजसा आवृत्य रोदसी

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
समास्थाय समास्था pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
उद्वहः उद्वह pos=a,g=m,c=1,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
आचक्रमे आक्रम् pos=v,p=3,n=s,l=lit
शीघ्रम् शीघ्रम् pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
आवृत्य आवृ pos=vi
रोदसी रोदस् pos=n,g=n,c=2,n=d