Original

प्रययुः स्वैर्विमानैस्ते सिद्धाः कामविहारिणः ।सर्वे विरजसः पुण्याः पुण्यवाग्बुद्धिकर्मिणः ॥ २३ ॥

Segmented

प्रययुः स्वैः विमानैस् ते सिद्धाः काम-विहारिणः सर्वे विरजसः पुण्याः पुण्य-वाच्-बुद्धि-कर्मिणः

Analysis

Word Lemma Parse
प्रययुः प्रया pos=v,p=3,n=p,l=lit
स्वैः स्व pos=a,g=n,c=3,n=p
विमानैस् विमान pos=n,g=n,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
काम काम pos=n,comp=y
विहारिणः विहारिन् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
विरजसः विरजस् pos=a,g=m,c=1,n=p
पुण्याः पुण्य pos=a,g=m,c=1,n=p
पुण्य पुण्य pos=a,comp=y
वाच् वाच् pos=n,comp=y
बुद्धि बुद्धि pos=n,comp=y
कर्मिणः कर्मिन् pos=a,g=m,c=1,n=p