Original

ततो धर्मश्च शक्रश्च मरुतश्चाश्विनावपि ।देवा देवर्षयश्चैव रथमारोप्य पाण्डवम् ॥ २२ ॥

Segmented

ततो धर्मः च शक्रः च मरुतः च अश्विनौ अपि देवा देवर्षि च एव रथम् आरोप्य पाण्डवम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
शक्रः शक्र pos=n,g=m,c=1,n=s
pos=i
मरुतः मरुत् pos=n,g=m,c=1,n=p
pos=i
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
अपि अपि pos=i
देवा देव pos=n,g=m,c=1,n=p
देवर्षि देवर्षि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
रथम् रथ pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s