Original

अयं श्वा भक्त इत्येव त्यक्तो देवरथस्त्वया ।तस्मात्स्वर्गे न ते तुल्यः कश्चिदस्ति नराधिप ॥ २० ॥

Segmented

अयम् श्वा भक्त इत्य् एव त्यक्तो देव-रथः त्वया तस्मात् स्वर्गे न ते तुल्यः कश्चिद् अस्ति नराधिप

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
श्वा श्वन् pos=n,g=m,c=1,n=s
भक्त भक्त pos=n,g=m,c=1,n=s
इत्य् इति pos=i
एव एव pos=i
त्यक्तो त्यज् pos=va,g=m,c=1,n=s,f=part
देव देव pos=n,comp=y
रथः रथ pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
तस्मात् तस्मात् pos=i
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
तुल्यः तुल्य pos=a,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
नराधिप नराधिप pos=n,g=m,c=8,n=s