Original

स भ्रातॄन्पतितान्दृष्ट्वा धर्मराजो युधिष्ठिरः ।अब्रवीच्छोकसंतप्तः सहस्राक्षमिदं वचः ॥ २ ॥

Segmented

स भ्रातॄन् पतितान् दृष्ट्वा धर्मराजो युधिष्ठिरः अब्रवीत् शोक-संतप्तः सहस्राक्षम् इदम् वचः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
पतितान् पत् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
शोक शोक pos=n,comp=y
संतप्तः संतप् pos=va,g=m,c=1,n=s,f=part
सहस्राक्षम् सहस्राक्ष pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s