Original

भीमार्जुनौ परित्यज्य यत्र त्वं भ्रातरावुभौ ।मात्रोः साम्यमभीप्सन्वै नकुलं जीवमिच्छसि ॥ १९ ॥

Segmented

भीम-अर्जुनौ परित्यज्य यत्र त्वम् भ्रातराव् उभौ मात्रोः साम्यम् अभीप्सन् वै नकुलम् जीवम् इच्छसि

Analysis

Word Lemma Parse
भीम भीम pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=2,n=d
परित्यज्य परित्यज् pos=vi
यत्र यत्र pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
भ्रातराव् भ्रातृ pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
मात्रोः मातृ pos=n,g=f,c=6,n=d
साम्यम् साम्य pos=n,g=n,c=2,n=s
अभीप्सन् अभीप्स् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
नकुलम् नकुल pos=n,g=m,c=2,n=s
जीवम् जीव pos=a,g=m,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat