Original

पुरा द्वैतवने चासि मया पुत्र परीक्षितः ।पानीयार्थे पराक्रान्ता यत्र ते भ्रातरो हताः ॥ १८ ॥

Segmented

पुरा द्वैतवने च असि मया पुत्र परीक्षितः पानीय-अर्थे पराक्रान्ता यत्र ते भ्रातरो हताः

Analysis

Word Lemma Parse
पुरा पुरा pos=i
द्वैतवने द्वैतवन pos=n,g=n,c=7,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
मया मद् pos=n,g=,c=3,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
परीक्षितः परीक्ष् pos=va,g=m,c=1,n=s,f=part
पानीय पानीय pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
पराक्रान्ता पराक्रम् pos=va,g=m,c=1,n=p,f=part
यत्र यत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part