Original

अभिजातोऽसि राजेन्द्र पितुर्वृत्तेन मेधया ।अनुक्रोशेन चानेन सर्वभूतेषु भारत ॥ १७ ॥

Segmented

अभिजातो ऽसि राज-इन्द्र पितुः वृत्तेन मेधया अनुक्रोशेन च अनेन सर्व-भूतेषु भारत

Analysis

Word Lemma Parse
अभिजातो अभिजन् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
मेधया मेधा pos=n,g=f,c=3,n=s
अनुक्रोशेन अनुक्रोश pos=n,g=m,c=3,n=s
pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s