Original

वैशंपायन उवाच ।तद्धर्मराजस्य वचो निशम्य धर्मस्वरूपी भगवानुवाच ।युधिष्ठिरं प्रीतियुक्तो नरेन्द्रं श्लक्ष्णैर्वाक्यैः संस्तवसंप्रयुक्तैः ॥ १६ ॥

Segmented

वैशंपायन उवाच तद् धर्मराजस्य वचो निशम्य धर्म-स्वरूपी भगवान् उवाच युधिष्ठिरम् प्रीति-युक्तः नरेन्द्रम् श्लक्ष्णैः वाक्यैः संस्तव-सम्प्रयुक्तैः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
वचो वचस् pos=n,g=n,c=2,n=s
निशम्य निशामय् pos=vi
धर्म धर्म pos=n,comp=y
स्वरूपी स्वरूपिन् pos=a,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
प्रीति प्रीति pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
नरेन्द्रम् नरेन्द्र pos=n,g=m,c=2,n=s
श्लक्ष्णैः श्लक्ष्ण pos=a,g=n,c=3,n=p
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
संस्तव संस्तव pos=n,comp=y
सम्प्रयुक्तैः सम्प्रयुज् pos=va,g=n,c=3,n=p,f=part