Original

प्रतिप्रदानं शरणागतस्य स्त्रिया वधो ब्राह्मणस्वापहारः ।मित्रद्रोहस्तानि चत्वारि शक्र भक्तत्यागश्चैव समो मतो मे ॥ १५ ॥

Segmented

प्रतिप्रदानम् शरण-आगतस्य स्त्रिया वधो ब्राह्मण-स्व-अपहारः मित्र-द्रोहः तानि चत्वारि शक्र भक्त-त्यागः च एव समो मतो मे

Analysis

Word Lemma Parse
प्रतिप्रदानम् प्रतिप्रदान pos=n,g=n,c=1,n=s
शरण शरण pos=n,comp=y
आगतस्य आगम् pos=va,g=m,c=6,n=s,f=part
स्त्रिया स्त्री pos=n,g=f,c=6,n=s
वधो वध pos=n,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
स्व स्व pos=n,comp=y
अपहारः अपहार pos=n,g=m,c=1,n=s
मित्र मित्र pos=n,comp=y
द्रोहः द्रोह pos=n,g=m,c=1,n=s
तानि तद् pos=n,g=n,c=1,n=p
चत्वारि चतुर् pos=n,g=n,c=1,n=p
शक्र शक्र pos=n,g=m,c=8,n=s
भक्त भक्त pos=n,comp=y
त्यागः त्याग pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
समो सम pos=n,g=m,c=1,n=s
मतो मन् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s