Original

युधिष्ठिर उवाच ।न विद्यते संधिरथापि विग्रहो मृतैर्मर्त्यैरिति लोकेषु निष्ठा ।न ते मया जीवयितुं हि शक्या तस्मात्त्यागस्तेषु कृतो न जीवताम् ॥ १४ ॥

Segmented

युधिष्ठिर उवाच न विद्यते संधिः अथ अपि विग्रहो मृतैः मर्त्यैः इति लोकेषु निष्ठा न ते मया जीवयितुम् हि शक्या तस्मात् त्यागस् तेषु कृतो न जीवताम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
संधिः संधि pos=n,g=m,c=1,n=s
अथ अथ pos=i
अपि अपि pos=i
विग्रहो विग्रह pos=n,g=m,c=1,n=s
मृतैः मृ pos=va,g=m,c=3,n=p,f=part
मर्त्यैः मर्त्य pos=n,g=m,c=3,n=p
इति इति pos=i
लोकेषु लोक pos=n,g=m,c=7,n=p
निष्ठा निष्ठा pos=n,g=f,c=1,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
जीवयितुम् जीवय् pos=vi
हि हि pos=i
शक्या शक्य pos=a,g=f,c=1,n=s
तस्मात् तस्मात् pos=i
त्यागस् त्याग pos=n,g=m,c=1,n=s
तेषु तद् pos=n,g=m,c=7,n=p
कृतो कृ pos=va,g=m,c=1,n=s,f=part
pos=i
जीवताम् जीव् pos=va,g=m,c=6,n=p,f=part