Original

त्यक्त्वा भ्रातॄन्दयितां चापि कृष्णां प्राप्तो लोकः कर्मणा स्वेन वीर ।श्वानं चैनं न त्यजसे कथं नु त्यागं कृत्स्नं चास्थितो मुह्यसेऽद्य ॥ १३ ॥

Segmented

त्यक्त्वा भ्रातॄन् दयिताम् च अपि कृष्णाम् प्राप्तो लोकः कर्मणा स्वेन वीर श्वानम् च एनम् न त्यजसे कथम् नु त्यागम् कृत्स्नम् च आस्थितः मुह्यसे ऽद्य

Analysis

Word Lemma Parse
त्यक्त्वा त्यज् pos=vi
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
दयिताम् दयित pos=a,g=f,c=2,n=s
pos=i
अपि अपि pos=i
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
लोकः लोक pos=n,g=m,c=1,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
वीर वीर pos=n,g=m,c=8,n=s
श्वानम् श्वन् pos=n,g=m,c=2,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
pos=i
त्यजसे त्यज् pos=v,p=2,n=s,l=lat
कथम् कथम् pos=i
नु नु pos=i
त्यागम् त्याग pos=n,g=m,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
pos=i
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
मुह्यसे मुह् pos=v,p=2,n=s,l=lat
ऽद्य अद्य pos=i