Original

इन्द्र उवाच ।शुना दृष्टं क्रोधवशा हरन्ति यद्दत्तमिष्टं विवृतमथो हुतं च ।तस्माच्छुनस्त्यागमिमं कुरुष्व शुनस्त्यागात्प्राप्स्यसे देवलोकम् ॥ १२ ॥

Segmented

इन्द्र उवाच शुना दृष्टम् क्रोध-वशाः हरन्ति यद् दत्तम् इष्टम् विवृतम् अथो हुतम् च तस्मात् श्वन् त्यागम् इमम् कुरुष्व श्वन् त्यागात् प्राप्स्यसे देव-लोकम्

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शुना श्वन् pos=n,g=,c=3,n=s
दृष्टम् दृश् pos=va,g=n,c=2,n=s,f=part
क्रोध क्रोध pos=n,comp=y
वशाः वश pos=n,g=m,c=1,n=p
हरन्ति हृ pos=v,p=3,n=p,l=lat
यद् यद् pos=n,g=n,c=1,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
इष्टम् इष् pos=va,g=n,c=1,n=s,f=part
विवृतम् विवृ pos=va,g=n,c=1,n=s,f=part
अथो अथो pos=i
हुतम् हु pos=va,g=n,c=1,n=s,f=part
pos=i
तस्मात् तस्मात् pos=i
श्वन् श्वन् pos=n,g=,c=6,n=s
त्यागम् त्याग pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
श्वन् श्वन् pos=n,g=,c=6,n=s
त्यागात् त्याग pos=n,g=m,c=5,n=s
प्राप्स्यसे प्राप् pos=v,p=2,n=s,l=lrt
देव देव pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s