Original

युधिष्ठिर उवाच ।भक्तत्यागं प्राहुरत्यन्तपापं तुल्यं लोके ब्रह्मवध्याकृतेन ।तस्मान्नाहं जातु कथंचनाद्य त्यक्ष्याम्येनं स्वसुखार्थी महेन्द्र ॥ ११ ॥

Segmented

युधिष्ठिर उवाच भक्त-त्यागम् प्राहुः अत्यन्त-पापम् तुल्यम् लोके ब्रह्म-वध्या-कृतेन तस्मान् न अहम् जातु कथंचन अद्य त्यक्ष्याम्य् एनम् स्व-सुख-अर्थी महा-इन्द्र

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भक्त भक्त pos=n,comp=y
त्यागम् त्याग pos=n,g=m,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
अत्यन्त अत्यन्त pos=a,comp=y
पापम् पाप pos=a,g=m,c=2,n=s
तुल्यम् तुल्य pos=a,g=m,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वध्या वध्या pos=n,comp=y
कृतेन कृत pos=n,g=n,c=3,n=s
तस्मान् तस्मात् pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
जातु जातु pos=i
कथंचन कथंचन pos=i
अद्य अद्य pos=i
त्यक्ष्याम्य् त्यज् pos=v,p=1,n=s,l=lrt
एनम् एनद् pos=n,g=m,c=2,n=s
स्व स्व pos=a,comp=y
सुख सुख pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s