Original

इन्द्र उवाच ।स्वर्गे लोके श्ववतां नास्ति धिष्ण्यमिष्टापूर्तं क्रोधवशा हरन्ति ।ततो विचार्य क्रियतां धर्मराज त्यज श्वानं नात्र नृशंसमस्ति ॥ १० ॥

Segmented

इन्द्र उवाच स्वर्गे लोके श्ववताम् न अस्ति धिष्ण्यम् इष्टापूर्तम् क्रोध-वशाः हरन्ति ततो विचार्य क्रियताम् धर्मराज त्यज श्वानम् न अत्र नृशंसम् अस्ति

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
लोके लोक pos=n,g=m,c=7,n=s
श्ववताम् श्ववत् pos=a,g=m,c=6,n=p
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
धिष्ण्यम् धिष्ण्य pos=n,g=n,c=1,n=s
इष्टापूर्तम् इष्टापूर्त pos=n,g=n,c=2,n=s
क्रोध क्रोध pos=n,comp=y
वशाः वश pos=n,g=m,c=1,n=p
हरन्ति हृ pos=v,p=3,n=p,l=lat
ततो ततस् pos=i
विचार्य विचारय् pos=vi
क्रियताम् कृ pos=v,p=3,n=s,l=lot
धर्मराज धर्मराज pos=n,g=m,c=8,n=s
त्यज त्यज् pos=v,p=2,n=s,l=lot
श्वानम् श्वन् pos=n,g=m,c=2,n=s
pos=i
अत्र अत्र pos=i
नृशंसम् नृशंस pos=a,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat