Original

वैशंपायन उवाच ।ततः संनादयञ्शक्रो दिवं भूमिं च सर्वशः ।रथेनोपययौ पार्थमारोहेत्यब्रवीच्च तम् ॥ १ ॥

Segmented

वैशंपायन उवाच ततः संनादय् शक्रः दिवम् भूमिम् च सर्वशः रथेन उपययौ पार्थम् आरोह इति अब्रवीत् च तम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
संनादय् संनादय् pos=va,g=m,c=1,n=s,f=part
शक्रः शक्र pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
pos=i
सर्वशः सर्वशस् pos=i
रथेन रथ pos=n,g=m,c=3,n=s
उपययौ उपया pos=v,p=3,n=s,l=lit
पार्थम् पार्थ pos=n,g=m,c=2,n=s
आरोह आरुह् pos=v,p=2,n=s,l=lot
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
तम् तद् pos=n,g=m,c=2,n=s