Original

योऽयमस्मासु सर्वेषु शुश्रूषुरनहंकृतः ।सोऽयं माद्रवतीपुत्रः कस्मान्निपतितो भुवि ॥ ९ ॥

Segmented

यो ऽयम् अस्मासु सर्वेषु शुश्रूषुः अनहंकृतः सो ऽयम् माद्रवती-पुत्रः कस्मात् निपतितः भुवि

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अस्मासु मद् pos=n,g=,c=7,n=p
सर्वेषु सर्व pos=n,g=m,c=7,n=p
शुश्रूषुः शुश्रूषु pos=a,g=m,c=1,n=s
अनहंकृतः अनहंकृत pos=a,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
माद्रवती माद्रवती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
कस्मात् कस्मात् pos=i
निपतितः निपत् pos=va,g=m,c=1,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s