Original

सहदेवस्ततो धीमान्निपपात महीतले ।तं चापि पतितं दृष्ट्वा भीमो राजानमब्रवीत् ॥ ८ ॥

Segmented

सहदेवः ततस् धीमान् निपपात मही-तले तम् च अपि पतितम् दृष्ट्वा भीमो राजानम् अब्रवीत्

Analysis

Word Lemma Parse
सहदेवः सहदेव pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
धीमान् धीमत् pos=a,g=m,c=1,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
भीमो भीम pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan