Original

वैशंपायन उवाच ।एवमुक्त्वानवेक्ष्यैनां ययौ धर्मसुतो नृपः ।समाधाय मनो धीमान्धर्मात्मा पुरुषर्षभः ॥ ७ ॥

Segmented

वैशंपायन उवाच एवम् उक्त्वा अन् अवेक्ष्य एनाम् ययौ धर्मसुतो नृपः समाधाय मनो धीमान् धर्म-आत्मा पुरुष-ऋषभः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
अन् अन् pos=i
अवेक्ष्य अवेक्ष् pos=vi
एनाम् एनद् pos=n,g=f,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
धर्मसुतो धर्मसुत pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
समाधाय समाधा pos=vi
मनो मनस् pos=n,g=n,c=2,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s