Original

युधिष्ठिर उवाच ।पक्षपातो महानस्या विशेषेण धनंजये ।तस्यैतत्फलमद्यैषा भुङ्क्ते पुरुषसत्तम ॥ ६ ॥

Segmented

युधिष्ठिर उवाच पक्षपातो महान् अस्या विशेषेण धनंजये तस्य एतत् फलम् अद्य एषा भुङ्क्ते पुरुष-सत्तम

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पक्षपातो पक्षपात pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
अस्या इदम् pos=n,g=f,c=6,n=s
विशेषेण विशेषेण pos=i
धनंजये धनंजय pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
अद्य अद्य pos=i
एषा एतद् pos=n,g=f,c=1,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
पुरुष पुरुष pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s