Original

नाधर्मश्चरितः कश्चिद्राजपुत्र्या परंतप ।कारणं किं नु तद्राजन्यत्कृष्णा पतिता भुवि ॥ ५ ॥

Segmented

न अधर्मः चरितवान् कश्चिद् राज-पुत्र्या परंतप कारणम् किम् नु तद् राजन् यत् कृष्णा पतिता भुवि

Analysis

Word Lemma Parse
pos=i
अधर्मः अधर्म pos=n,g=m,c=1,n=s
चरितवान् चर् pos=va,g=m,c=1,n=s,f=part
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुत्र्या पुत्री pos=n,g=f,c=3,n=s
परंतप परंतप pos=a,g=m,c=8,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
तद् तद् pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यत् यत् pos=i
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
पतिता पत् pos=va,g=f,c=1,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s