Original

तेषां तु गच्छतां शीघ्रं सर्वेषां योगधर्मिणाम् ।याज्ञसेनी भ्रष्टयोगा निपपात महीतले ॥ ३ ॥

Segmented

तेषाम् तु गच्छताम् शीघ्रम् सर्वेषाम् योग-धर्मिन् याज्ञसेनी भ्रष्ट-योगा निपपात मही-तले

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
गच्छताम् गम् pos=va,g=m,c=6,n=p,f=part
शीघ्रम् शीघ्रम् pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
योग योग pos=n,comp=y
धर्मिन् धर्मिन् pos=a,g=m,c=6,n=p
याज्ञसेनी याज्ञसेनी pos=n,g=f,c=1,n=s
भ्रष्ट भ्रंश् pos=va,comp=y,f=part
योगा योग pos=n,g=f,c=1,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s