Original

वैशंपायन उवाच ।इत्युक्त्वा तं महाबाहुर्जगामानवलोकयन् ।श्वा त्वेकोऽनुययौ यस्ते बहुशः कीर्तितो मया ॥ २६ ॥

Segmented

वैशंपायन उवाच इति उक्त्वा तम् महा-बाहुः जगाम अन् अवलोकयमानः श्वा तु एकः ऽनुययौ यः ते बहुशः कीर्तितो मया

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त्वा वच् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
अन् अन् pos=i
अवलोकयमानः अवलोकय् pos=va,g=m,c=1,n=s,f=part
श्वा श्वन् pos=n,g=m,c=1,n=s
तु तु pos=i
एकः एक pos=n,g=m,c=1,n=s
ऽनुययौ अनुया pos=v,p=3,n=s,l=lit
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
बहुशः बहुशस् pos=i
कीर्तितो कीर्तय् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s