Original

युधिष्ठिर उवाच ।अतिभुक्तं च भवता प्राणेन च विकत्थसे ।अनवेक्ष्य परं पार्थ तेनासि पतितः क्षितौ ॥ २५ ॥

Segmented

युधिष्ठिर उवाच अति भुक्तम् च भवता प्राणेन च विकत्थसे अनवेक्ष्य परम् पार्थ तेन असि पतितः क्षितौ

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अति अति pos=i
भुक्तम् भुज् pos=va,g=n,c=1,n=s,f=part
pos=i
भवता भवत् pos=a,g=m,c=3,n=s
प्राणेन प्राण pos=n,g=m,c=3,n=s
pos=i
विकत्थसे विकत्थ् pos=v,p=2,n=s,l=lat
अनवेक्ष्य अनवेक्ष्य pos=i
परम् पर pos=n,g=m,c=2,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
तेन तेन pos=i
असि अस् pos=v,p=2,n=s,l=lat
पतितः पत् pos=va,g=m,c=1,n=s,f=part
क्षितौ क्षिति pos=n,g=f,c=7,n=s