Original

वैशंपायन उवाच ।इत्युक्त्वा प्रस्थितो राजा भीमोऽथ निपपात ह ।पतितश्चाब्रवीद्भीमो धर्मराजं युधिष्ठिरम् ॥ २३ ॥

Segmented

वैशंपायन उवाच इति उक्त्वा प्रस्थितो राजा भीमो ऽथ निपपात ह पतितः च अब्रवीत् भीमो धर्मराजम् युधिष्ठिरम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त्वा वच् pos=vi
प्रस्थितो प्रस्था pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
भीमो भीम pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
निपपात निपत् pos=v,p=3,n=s,l=lit
pos=i
पतितः पत् pos=va,g=m,c=1,n=s,f=part
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
भीमो भीम pos=n,g=m,c=1,n=s
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s