Original

अवमेने धनुर्ग्राहानेष सर्वांश्च फल्गुनः ।यथा चोक्तं तथा चैव कर्तव्यं भूतिमिच्छता ॥ २२ ॥

Segmented

अवमेने धनुः-ग्राहान् एष सर्वान् च फल्गुनः यथा च उक्तम् तथा च एव कर्तव्यम् भूतिम् इच्छता

Analysis

Word Lemma Parse
अवमेने अवमन् pos=v,p=3,n=s,l=lit
धनुः धनुस् pos=n,comp=y
ग्राहान् ग्राह pos=n,g=m,c=2,n=p
एष एतद् pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
यथा यथा pos=i
pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
तथा तथा pos=i
pos=i
एव एव pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
भूतिम् भूति pos=n,g=f,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part