Original

युधिष्ठिर उवाच ।एकाह्ना निर्दहेयं वै शत्रूनित्यर्जुनोऽब्रवीत् ।न च तत्कृतवानेष शूरमानी ततोऽपतत् ॥ २१ ॥

Segmented

युधिष्ठिर उवाच एक-अह्ना निर्दहेयम् वै शत्रून् इति अर्जुनः ऽब्रवीत् न च तत् कृतवान् एष शूर-मानी ततो ऽपतत्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एक एक pos=n,comp=y
अह्ना अहर् pos=n,g=n,c=3,n=s
निर्दहेयम् निर्दह् pos=v,p=1,n=s,l=vidhilin
वै वै pos=i
शत्रून् शत्रु pos=n,g=m,c=2,n=p
इति इति pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
pos=i
तत् तद् pos=n,g=n,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
एष एतद् pos=n,g=m,c=1,n=s
शूर शूर pos=n,comp=y
मानी मानिन् pos=a,g=m,c=1,n=s
ततो ततस् pos=i
ऽपतत् पत् pos=v,p=3,n=s,l=lan