Original

अनृतं न स्मराम्यस्य स्वैरेष्वपि महात्मनः ।अथ कस्य विकारोऽयं येनायं पतितो भुवि ॥ २० ॥

Segmented

अनृतम् न स्मरामि अस्य स्वैरेषु अपि महात्मनः अथ कस्य विकारो ऽयम् येन अयम् पतितो भुवि

Analysis

Word Lemma Parse
अनृतम् अनृत pos=n,g=n,c=2,n=s
pos=i
स्मरामि स्मृ pos=v,p=1,n=s,l=lat
अस्य इदम् pos=n,g=m,c=6,n=s
स्वैरेषु स्वैर pos=a,g=m,c=7,n=p
अपि अपि pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
अथ अथ pos=i
कस्य pos=n,g=m,c=6,n=s
विकारो विकार pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
पतितो पत् pos=va,g=m,c=1,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s