Original

तं चाप्यतिक्रमन्तस्ते ददृशुर्वालुकार्णवम् ।अवैक्षन्त महाशैलं मेरुं शिखरिणां वरम् ॥ २ ॥

Segmented

तम् च अपि अतिक्रामन्तः ते ददृशुः वालुका-अर्णवम् अवैक्षन्त महा-शैलम् मेरुम् शिखरिणाम् वरम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
अतिक्रामन्तः अतिक्रम् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
वालुका वालुका pos=n,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
अवैक्षन्त अवेक्ष् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
शैलम् शैल pos=n,g=m,c=2,n=s
मेरुम् मेरु pos=n,g=m,c=2,n=s
शिखरिणाम् शिखरिन् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s