Original

तस्मिंस्तु पुरुषव्याघ्रे पतिते शक्रतेजसि ।म्रियमाणे दुराधर्षे भीमो राजानमब्रवीत् ॥ १९ ॥

Segmented

तस्मिन् तु पुरुष-व्याघ्रे पतिते शक्र-तेजसि म्रियमाणे दुराधर्षे भीमो राजानम् अब्रवीत्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्रे व्याघ्र pos=n,g=m,c=7,n=s
पतिते पत् pos=va,g=m,c=7,n=s,f=part
शक्र शक्र pos=n,comp=y
तेजसि तेजस् pos=n,g=m,c=7,n=s
म्रियमाणे मृ pos=va,g=m,c=7,n=s,f=part
दुराधर्षे दुराधर्ष pos=a,g=m,c=7,n=s
भीमो भीम pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan