Original

तांस्तु प्रपतितान्दृष्ट्वा पाण्डवः श्वेतवाहनः ।पपात शोकसंतप्तस्ततोऽनु परवीरहा ॥ १८ ॥

Segmented

तान् तु प्रपतितान् दृष्ट्वा पाण्डवः श्वेतवाहनः पपात शोक-संतप्तः ततस् ऽनु पर-वीर-हा

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
प्रपतितान् प्रपत् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
श्वेतवाहनः श्वेतवाहन pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
शोक शोक pos=n,comp=y
संतप्तः संतप् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
ऽनु अनु pos=i
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s