Original

नकुलः पतितस्तस्मादागच्छ त्वं वृकोदर ।यस्य यद्विहितं वीर सोऽवश्यं तदुपाश्नुते ॥ १७ ॥

Segmented

नकुलः पतितः तस्मात् आगच्छ त्वम् वृकोदर यस्य यद् विहितम् वीर सो ऽवश्यम् तद् उपाश्नुते

Analysis

Word Lemma Parse
नकुलः नकुल pos=n,g=m,c=1,n=s
पतितः पत् pos=va,g=m,c=1,n=s,f=part
तस्मात् तस्मात् pos=i
आगच्छ आगम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
वृकोदर वृकोदर pos=n,g=m,c=8,n=s
यस्य यद् pos=n,g=m,c=6,n=s
यद् यद् pos=n,g=n,c=1,n=s
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
वीर वीर pos=n,g=m,c=8,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽवश्यम् अवश्यम् pos=i
तद् तद् pos=n,g=n,c=2,n=s
उपाश्नुते उपाश् pos=v,p=3,n=s,l=lat