Original

रूपेण मत्समो नास्ति कश्चिदित्यस्य दर्शनम् ।अधिकश्चाहमेवैक इत्यस्य मनसि स्थितम् ॥ १६ ॥

Segmented

रूपेण मद्-समः न अस्ति कश्चिद् इति अस्य दर्शनम् अधिकः च अहम् एव एकः इति अस्य मनसि स्थितम्

Analysis

Word Lemma Parse
रूपेण रूप pos=n,g=n,c=3,n=s
मद् मद् pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
इति इति pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
अधिकः अधिक pos=a,g=m,c=1,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
एव एव pos=i
एकः एक pos=n,g=m,c=1,n=s
इति इति pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part