Original

तस्मिन्निपतिते वीरे नकुले चारुदर्शने ।पुनरेव तदा भीमो राजानमिदमब्रवीत् ॥ १३ ॥

Segmented

तस्मिन् निपतिते वीरे नकुले चारु-दर्शने पुनः एव तदा भीमो राजानम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
निपतिते निपत् pos=va,g=m,c=7,n=s,f=part
वीरे वीर pos=n,g=m,c=7,n=s
नकुले नकुल pos=n,g=m,c=7,n=s
चारु चारु pos=a,comp=y
दर्शने दर्शन pos=n,g=m,c=7,n=s
पुनः पुनर् pos=i
एव एव pos=i
तदा तदा pos=i
भीमो भीम pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan