Original

कृष्णां निपतितां दृष्ट्वा सहदेवं च पाण्डवम् ।आर्तो बन्धुप्रियः शूरो नकुलो निपपात ह ॥ १२ ॥

Segmented

कृष्णाम् निपतिताम् दृष्ट्वा सहदेवम् च पाण्डवम् आर्तो बन्धु-प्रियः शूरो नकुलो निपपात ह

Analysis

Word Lemma Parse
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
निपतिताम् निपत् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
आर्तो आर्त pos=a,g=m,c=1,n=s
बन्धु बन्धु pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
नकुलो नकुल pos=n,g=m,c=1,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
pos=i