Original

वैशंपायन उवाच ।इत्युक्त्वा तु समुत्सृज्य सहदेवं ययौ तदा ।भ्रातृभिः सह कौन्तेयः शुना चैव युधिष्ठिरः ॥ ११ ॥

Segmented

वैशंपायन उवाच इति उक्त्वा तु समुत्सृज्य सहदेवम् ययौ तदा भ्रातृभिः सह कौन्तेयः शुना च एव युधिष्ठिरः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
समुत्सृज्य समुत्सृज् pos=vi
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
तदा तदा pos=i
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
शुना श्वन् pos=n,g=,c=3,n=s
pos=i
एव एव pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s