Original

युधिष्ठिर उवाच ।आत्मनः सदृशं प्राज्ञं नैषोऽमन्यत कंचन ।तेन दोषेण पतितस्तस्मादेष नृपात्मजः ॥ १० ॥

Segmented

युधिष्ठिर उवाच आत्मनः सदृशम् प्राज्ञम् न एष ऽमन्यत कंचन तेन दोषेण पतितः तस्मात् एष नृप-आत्मजः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
सदृशम् सदृश pos=a,g=m,c=2,n=s
प्राज्ञम् प्राज्ञ pos=a,g=m,c=2,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
ऽमन्यत मन् pos=v,p=3,n=s,l=lan
कंचन कश्चन pos=n,g=m,c=2,n=s
तेन तद् pos=n,g=m,c=3,n=s
दोषेण दोष pos=n,g=m,c=3,n=s
पतितः पत् pos=va,g=m,c=1,n=s,f=part
तस्मात् तस्मात् pos=i
एष एतद् pos=n,g=m,c=1,n=s
नृप नृप pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s