Original

वैशंपायन उवाच ।ततस्ते नियतात्मान उदीचीं दिशमास्थिताः ।ददृशुर्योगयुक्ताश्च हिमवन्तं महागिरिम् ॥ १ ॥

Segmented

वैशंपायन उवाच ततस् ते नियमित-आत्मानः उदीचीम् दिशम् आस्थिताः ददृशुः योग-युक्ताः च हिमवन्तम् महा-गिरिम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
नियमित नियम् pos=va,comp=y,f=part
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
उदीचीम् उदञ्च् pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
आस्थिताः आस्था pos=va,g=m,c=1,n=p,f=part
ददृशुः दृश् pos=v,p=3,n=p,l=lit
योग योग pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
pos=i
हिमवन्तम् हिमवन्त् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
गिरिम् गिरि pos=n,g=m,c=2,n=s