Original

परिक्षिद्धास्तिनपुरे शक्रप्रस्थे तु यादवः ।वज्रो राजा त्वया रक्ष्यो मा चाधर्मे मनः कृथाः ॥ ९ ॥

Segmented

परिक्षित् हास्तिनपुरे शक्रप्रस्थे तु यादवः वज्रो राजा त्वया रक्ष्यो मा च अधर्मे मनः कृथाः

Analysis

Word Lemma Parse
परिक्षित् परिक्षित् pos=n,g=m,c=1,n=s
हास्तिनपुरे हास्तिनपुर pos=n,g=n,c=7,n=s
शक्रप्रस्थे शक्रप्रस्थ pos=n,g=n,c=7,n=s
तु तु pos=i
यादवः यादव pos=n,g=m,c=1,n=s
वज्रो वज्र pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
रक्ष्यो रक्ष् pos=va,g=m,c=1,n=s,f=krtya
मा मा pos=i
pos=i
अधर्मे अधर्म pos=n,g=m,c=7,n=s
मनः मनस् pos=n,g=n,c=2,n=s
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug