Original

अभिषिच्य स्वराज्ये तु तं राजानं परिक्षितम् ।दुःखार्तश्चाब्रवीद्राजा सुभद्रां पाण्डवाग्रजः ॥ ७ ॥

Segmented

अभिषिच्य स्व-राज्ये तु तम् राजानम् परिक्षितम् दुःख-आर्तः च अब्रवीत् राजा सुभद्राम् पाण्डव-अग्रजः

Analysis

Word Lemma Parse
अभिषिच्य अभिषिच् pos=vi
स्व स्व pos=a,comp=y
राज्ये राज्य pos=n,g=n,c=7,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
परिक्षितम् परिक्षित् pos=n,g=m,c=2,n=s
दुःख दुःख pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
सुभद्राम् सुभद्रा pos=n,g=f,c=2,n=s
पाण्डव पाण्डव pos=n,comp=y
अग्रजः अग्रज pos=n,g=m,c=1,n=s