Original

ततो युयुत्सुमानाय्य प्रव्रजन्धर्मकाम्यया ।राज्यं परिददौ सर्वं वैश्यापुत्रे युधिष्ठिरः ॥ ६ ॥

Segmented

ततो युयुत्सुम् आनाय्य प्रव्रजन् धर्म-काम्या राज्यम् परिददौ सर्वम् वैश्यापुत्रे युधिष्ठिरः

Analysis

Word Lemma Parse
ततो ततस् pos=i
युयुत्सुम् युयुत्सु pos=n,g=m,c=2,n=s
आनाय्य आनायय् pos=vi
प्रव्रजन् प्रव्रज् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
परिददौ परिदा pos=v,p=3,n=s,l=lit
सर्वम् सर्व pos=n,g=n,c=2,n=s
वैश्यापुत्रे वैश्यापुत्र pos=n,g=m,c=7,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s