Original

ततः पुनः समावृत्ताः पश्चिमां दिशमेव ते ।ददृशुर्द्वारकां चापि सागरेण परिप्लुताम् ॥ ४३ ॥

Segmented

ततः पुनः समावृत्ताः पश्चिमाम् दिशम् एव ते ददृशुः द्वारकाम् च अपि सागरेण परिप्लुताम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुनः पुनर् pos=i
समावृत्ताः समावृत् pos=va,g=m,c=1,n=p,f=part
पश्चिमाम् पश्चिम pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
द्वारकाम् द्वारका pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
सागरेण सागर pos=n,g=m,c=3,n=s
परिप्लुताम् परिप्लु pos=va,g=f,c=2,n=s,f=part