Original

ततोऽग्निर्भरतश्रेष्ठ तत्रैवान्तरधीयत ।ययुश्च पाण्डवा वीरास्ततस्ते दक्षिणामुखाः ॥ ४१ ॥

Segmented

ततो ऽग्निः भरत-श्रेष्ठ तत्र एव अन्तरधीयत ययुः च पाण्डवा वीराः ततस् ते दक्षिणामुखाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
तत्र तत्र pos=i
एव एव pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan
ययुः या pos=v,p=3,n=p,l=lit
pos=i
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
दक्षिणामुखाः दक्षिणामुख pos=a,g=m,c=1,n=p