Original

ततस्ते भ्रातरः सर्वे धनंजयमचोदयन् ।स जले प्राक्षिपत्तत्तु तथाक्षय्यौ महेषुधी ॥ ४० ॥

Segmented

ततस् ते भ्रातरः सर्वे धनंजयम् अचोदयन् स जले प्राक्षिपत् तत् तु तथा अक्षय्यौ महा-इषुधि

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
अचोदयन् चोदय् pos=v,p=3,n=p,l=lan
pos=i
जले जल pos=n,g=n,c=7,n=s
प्राक्षिपत् प्रक्षिप् pos=v,p=3,n=s,l=lan
तत् तद् pos=n,g=n,c=2,n=s
तु तु pos=i
तथा तथा pos=i
अक्षय्यौ अक्षय्य pos=a,g=m,c=2,n=d
महा महत् pos=a,comp=y
इषुधि इषुधि pos=n,g=m,c=2,n=d