Original

इत्युक्तः स तु कौन्तेयः कालः काल इति ब्रुवन् ।अन्वपद्यत तद्वाक्यं भ्रातुर्ज्येष्ठस्य वीर्यवान् ॥ ४ ॥

Segmented

इति उक्तवान् स तु कौन्तेयः कालः काल इति ब्रुवन् अन्वपद्यत तद् वाक्यम् भ्रातुः ज्येष्ठस्य वीर्यवान्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
काल काल pos=n,g=m,c=1,n=s
इति इति pos=i
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part
अन्वपद्यत अनुपद् pos=v,p=3,n=s,l=lan
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
ज्येष्ठस्य ज्येष्ठ pos=a,g=m,c=6,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s