Original

वरुणादाहृतं पूर्वं मयैतत्पार्थकारणात् ।गाण्डीवं कार्मुकश्रेष्ठं वरुणायैव दीयताम् ॥ ३९ ॥

Segmented

वरुणाद् आहृतम् पूर्वम् मया एतत् पार्थ-कारणात् गाण्डीवम् कार्मुक-श्रेष्ठम् वरुणाय एव दीयताम्

Analysis

Word Lemma Parse
वरुणाद् वरुण pos=n,g=m,c=5,n=s
आहृतम् आहृ pos=va,g=n,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
मया मद् pos=n,g=,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
पार्थ पार्थ pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
गाण्डीवम् गाण्डीव pos=n,g=n,c=1,n=s
कार्मुक कार्मुक pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=1,n=s
वरुणाय वरुण pos=n,g=m,c=4,n=s
एव एव pos=i
दीयताम् दा pos=v,p=3,n=s,l=lot