Original

चक्ररत्नं तु यत्कृष्णे स्थितमासीन्महात्मनि ।गतं तच्च पुनर्हस्ते कालेनैष्यति तस्य ह ॥ ३८ ॥

Segmented

चक्र-रत्नम् तु यत् कृष्णे स्थितम् आसीत् महात्मनि गतम् तत् च पुनः हस्ते कालेन एष्यति तस्य ह

Analysis

Word Lemma Parse
चक्र चक्र pos=n,comp=y
रत्नम् रत्न pos=n,g=n,c=1,n=s
तु तु pos=i
यत् यद् pos=n,g=n,c=1,n=s
कृष्णे कृष्ण pos=n,g=m,c=7,n=s
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
आसीत् अस् pos=v,p=3,n=s,l=lan
महात्मनि महात्मन् pos=a,g=m,c=7,n=s
गतम् गम् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
pos=i
पुनः पुनर् pos=i
हस्ते हस्त pos=n,g=m,c=7,n=s
कालेन काल pos=n,g=m,c=3,n=s
एष्यति pos=v,p=3,n=s,l=lrt
तस्य तद् pos=n,g=m,c=6,n=s
pos=i